Declension table of ?amṛtasodara

Deva

MasculineSingularDualPlural
Nominativeamṛtasodaraḥ amṛtasodarau amṛtasodarāḥ
Vocativeamṛtasodara amṛtasodarau amṛtasodarāḥ
Accusativeamṛtasodaram amṛtasodarau amṛtasodarān
Instrumentalamṛtasodareṇa amṛtasodarābhyām amṛtasodaraiḥ amṛtasodarebhiḥ
Dativeamṛtasodarāya amṛtasodarābhyām amṛtasodarebhyaḥ
Ablativeamṛtasodarāt amṛtasodarābhyām amṛtasodarebhyaḥ
Genitiveamṛtasodarasya amṛtasodarayoḥ amṛtasodarāṇām
Locativeamṛtasodare amṛtasodarayoḥ amṛtasodareṣu

Compound amṛtasodara -

Adverb -amṛtasodaram -amṛtasodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria