Declension table of ?amṛtasāraja

Deva

MasculineSingularDualPlural
Nominativeamṛtasārajaḥ amṛtasārajau amṛtasārajāḥ
Vocativeamṛtasāraja amṛtasārajau amṛtasārajāḥ
Accusativeamṛtasārajam amṛtasārajau amṛtasārajān
Instrumentalamṛtasārajena amṛtasārajābhyām amṛtasārajaiḥ amṛtasārajebhiḥ
Dativeamṛtasārajāya amṛtasārajābhyām amṛtasārajebhyaḥ
Ablativeamṛtasārajāt amṛtasārajābhyām amṛtasārajebhyaḥ
Genitiveamṛtasārajasya amṛtasārajayoḥ amṛtasārajānām
Locativeamṛtasāraje amṛtasārajayoḥ amṛtasārajeṣu

Compound amṛtasāraja -

Adverb -amṛtasārajam -amṛtasārajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria