Declension table of ?amṛtarasā

Deva

FeminineSingularDualPlural
Nominativeamṛtarasā amṛtarase amṛtarasāḥ
Vocativeamṛtarase amṛtarase amṛtarasāḥ
Accusativeamṛtarasām amṛtarase amṛtarasāḥ
Instrumentalamṛtarasayā amṛtarasābhyām amṛtarasābhiḥ
Dativeamṛtarasāyai amṛtarasābhyām amṛtarasābhyaḥ
Ablativeamṛtarasāyāḥ amṛtarasābhyām amṛtarasābhyaḥ
Genitiveamṛtarasāyāḥ amṛtarasayoḥ amṛtarasānām
Locativeamṛtarasāyām amṛtarasayoḥ amṛtarasāsu

Adverb -amṛtarasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria