Declension table of ?amṛtaplavana

Deva

NeuterSingularDualPlural
Nominativeamṛtaplavanam amṛtaplavane amṛtaplavanāni
Vocativeamṛtaplavana amṛtaplavane amṛtaplavanāni
Accusativeamṛtaplavanam amṛtaplavane amṛtaplavanāni
Instrumentalamṛtaplavanena amṛtaplavanābhyām amṛtaplavanaiḥ
Dativeamṛtaplavanāya amṛtaplavanābhyām amṛtaplavanebhyaḥ
Ablativeamṛtaplavanāt amṛtaplavanābhyām amṛtaplavanebhyaḥ
Genitiveamṛtaplavanasya amṛtaplavanayoḥ amṛtaplavanānām
Locativeamṛtaplavane amṛtaplavanayoḥ amṛtaplavaneṣu

Compound amṛtaplavana -

Adverb -amṛtaplavanam -amṛtaplavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria