Declension table of ?amṛtaphalā

Deva

FeminineSingularDualPlural
Nominativeamṛtaphalā amṛtaphale amṛtaphalāḥ
Vocativeamṛtaphale amṛtaphale amṛtaphalāḥ
Accusativeamṛtaphalām amṛtaphale amṛtaphalāḥ
Instrumentalamṛtaphalayā amṛtaphalābhyām amṛtaphalābhiḥ
Dativeamṛtaphalāyai amṛtaphalābhyām amṛtaphalābhyaḥ
Ablativeamṛtaphalāyāḥ amṛtaphalābhyām amṛtaphalābhyaḥ
Genitiveamṛtaphalāyāḥ amṛtaphalayoḥ amṛtaphalānām
Locativeamṛtaphalāyām amṛtaphalayoḥ amṛtaphalāsu

Adverb -amṛtaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria