Declension table of amṛtaphala

Deva

NeuterSingularDualPlural
Nominativeamṛtaphalam amṛtaphale amṛtaphalāni
Vocativeamṛtaphala amṛtaphale amṛtaphalāni
Accusativeamṛtaphalam amṛtaphale amṛtaphalāni
Instrumentalamṛtaphalena amṛtaphalābhyām amṛtaphalaiḥ
Dativeamṛtaphalāya amṛtaphalābhyām amṛtaphalebhyaḥ
Ablativeamṛtaphalāt amṛtaphalābhyām amṛtaphalebhyaḥ
Genitiveamṛtaphalasya amṛtaphalayoḥ amṛtaphalānām
Locativeamṛtaphale amṛtaphalayoḥ amṛtaphaleṣu

Compound amṛtaphala -

Adverb -amṛtaphalam -amṛtaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria