Declension table of amṛtaphala

Deva

MasculineSingularDualPlural
Nominativeamṛtaphalaḥ amṛtaphalau amṛtaphalāḥ
Vocativeamṛtaphala amṛtaphalau amṛtaphalāḥ
Accusativeamṛtaphalam amṛtaphalau amṛtaphalān
Instrumentalamṛtaphalena amṛtaphalābhyām amṛtaphalaiḥ amṛtaphalebhiḥ
Dativeamṛtaphalāya amṛtaphalābhyām amṛtaphalebhyaḥ
Ablativeamṛtaphalāt amṛtaphalābhyām amṛtaphalebhyaḥ
Genitiveamṛtaphalasya amṛtaphalayoḥ amṛtaphalānām
Locativeamṛtaphale amṛtaphalayoḥ amṛtaphaleṣu

Compound amṛtaphala -

Adverb -amṛtaphalam -amṛtaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria