Declension table of ?amṛtapakṣā

Deva

FeminineSingularDualPlural
Nominativeamṛtapakṣā amṛtapakṣe amṛtapakṣāḥ
Vocativeamṛtapakṣe amṛtapakṣe amṛtapakṣāḥ
Accusativeamṛtapakṣām amṛtapakṣe amṛtapakṣāḥ
Instrumentalamṛtapakṣayā amṛtapakṣābhyām amṛtapakṣābhiḥ
Dativeamṛtapakṣāyai amṛtapakṣābhyām amṛtapakṣābhyaḥ
Ablativeamṛtapakṣāyāḥ amṛtapakṣābhyām amṛtapakṣābhyaḥ
Genitiveamṛtapakṣāyāḥ amṛtapakṣayoḥ amṛtapakṣāṇām
Locativeamṛtapakṣāyām amṛtapakṣayoḥ amṛtapakṣāsu

Adverb -amṛtapakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria