Declension table of ?amṛtapāyinī

Deva

FeminineSingularDualPlural
Nominativeamṛtapāyinī amṛtapāyinyau amṛtapāyinyaḥ
Vocativeamṛtapāyini amṛtapāyinyau amṛtapāyinyaḥ
Accusativeamṛtapāyinīm amṛtapāyinyau amṛtapāyinīḥ
Instrumentalamṛtapāyinyā amṛtapāyinībhyām amṛtapāyinībhiḥ
Dativeamṛtapāyinyai amṛtapāyinībhyām amṛtapāyinībhyaḥ
Ablativeamṛtapāyinyāḥ amṛtapāyinībhyām amṛtapāyinībhyaḥ
Genitiveamṛtapāyinyāḥ amṛtapāyinyoḥ amṛtapāyinīnām
Locativeamṛtapāyinyām amṛtapāyinyoḥ amṛtapāyinīṣu

Compound amṛtapāyini - amṛtapāyinī -

Adverb -amṛtapāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria