Declension table of ?amṛtapa

Deva

MasculineSingularDualPlural
Nominativeamṛtapaḥ amṛtapau amṛtapāḥ
Vocativeamṛtapa amṛtapau amṛtapāḥ
Accusativeamṛtapam amṛtapau amṛtapān
Instrumentalamṛtapena amṛtapābhyām amṛtapaiḥ amṛtapebhiḥ
Dativeamṛtapāya amṛtapābhyām amṛtapebhyaḥ
Ablativeamṛtapāt amṛtapābhyām amṛtapebhyaḥ
Genitiveamṛtapasya amṛtapayoḥ amṛtapānām
Locativeamṛtape amṛtapayoḥ amṛtapeṣu

Compound amṛtapa -

Adverb -amṛtapam -amṛtapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria