Declension table of ?amṛtanādopaniṣad

Deva

FeminineSingularDualPlural
Nominativeamṛtanādopaniṣat amṛtanādopaniṣadau amṛtanādopaniṣadaḥ
Vocativeamṛtanādopaniṣat amṛtanādopaniṣadau amṛtanādopaniṣadaḥ
Accusativeamṛtanādopaniṣadam amṛtanādopaniṣadau amṛtanādopaniṣadaḥ
Instrumentalamṛtanādopaniṣadā amṛtanādopaniṣadbhyām amṛtanādopaniṣadbhiḥ
Dativeamṛtanādopaniṣade amṛtanādopaniṣadbhyām amṛtanādopaniṣadbhyaḥ
Ablativeamṛtanādopaniṣadaḥ amṛtanādopaniṣadbhyām amṛtanādopaniṣadbhyaḥ
Genitiveamṛtanādopaniṣadaḥ amṛtanādopaniṣadoḥ amṛtanādopaniṣadām
Locativeamṛtanādopaniṣadi amṛtanādopaniṣadoḥ amṛtanādopaniṣatsu

Compound amṛtanādopaniṣat -

Adverb -amṛtanādopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria