Declension table of ?amṛtamegha

Deva

MasculineSingularDualPlural
Nominativeamṛtameghaḥ amṛtameghau amṛtameghāḥ
Vocativeamṛtamegha amṛtameghau amṛtameghāḥ
Accusativeamṛtamegham amṛtameghau amṛtameghān
Instrumentalamṛtameghena amṛtameghābhyām amṛtameghaiḥ amṛtameghebhiḥ
Dativeamṛtameghāya amṛtameghābhyām amṛtameghebhyaḥ
Ablativeamṛtameghāt amṛtameghābhyām amṛtameghebhyaḥ
Genitiveamṛtameghasya amṛtameghayoḥ amṛtameghānām
Locativeamṛtameghe amṛtameghayoḥ amṛtamegheṣu

Compound amṛtamegha -

Adverb -amṛtamegham -amṛtameghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria