Declension table of ?amṛtamayī

Deva

FeminineSingularDualPlural
Nominativeamṛtamayī amṛtamayyau amṛtamayyaḥ
Vocativeamṛtamayi amṛtamayyau amṛtamayyaḥ
Accusativeamṛtamayīm amṛtamayyau amṛtamayīḥ
Instrumentalamṛtamayyā amṛtamayībhyām amṛtamayībhiḥ
Dativeamṛtamayyai amṛtamayībhyām amṛtamayībhyaḥ
Ablativeamṛtamayyāḥ amṛtamayībhyām amṛtamayībhyaḥ
Genitiveamṛtamayyāḥ amṛtamayyoḥ amṛtamayīnām
Locativeamṛtamayyām amṛtamayyoḥ amṛtamayīṣu

Compound amṛtamayi - amṛtamayī -

Adverb -amṛtamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria