Declension table of ?amṛtamati

Deva

FeminineSingularDualPlural
Nominativeamṛtamatiḥ amṛtamatī amṛtamatayaḥ
Vocativeamṛtamate amṛtamatī amṛtamatayaḥ
Accusativeamṛtamatim amṛtamatī amṛtamatīḥ
Instrumentalamṛtamatyā amṛtamatibhyām amṛtamatibhiḥ
Dativeamṛtamatyai amṛtamataye amṛtamatibhyām amṛtamatibhyaḥ
Ablativeamṛtamatyāḥ amṛtamateḥ amṛtamatibhyām amṛtamatibhyaḥ
Genitiveamṛtamatyāḥ amṛtamateḥ amṛtamatyoḥ amṛtamatīnām
Locativeamṛtamatyām amṛtamatau amṛtamatyoḥ amṛtamatiṣu

Compound amṛtamati -

Adverb -amṛtamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria