Declension table of ?amṛtalatikā

Deva

FeminineSingularDualPlural
Nominativeamṛtalatikā amṛtalatike amṛtalatikāḥ
Vocativeamṛtalatike amṛtalatike amṛtalatikāḥ
Accusativeamṛtalatikām amṛtalatike amṛtalatikāḥ
Instrumentalamṛtalatikayā amṛtalatikābhyām amṛtalatikābhiḥ
Dativeamṛtalatikāyai amṛtalatikābhyām amṛtalatikābhyaḥ
Ablativeamṛtalatikāyāḥ amṛtalatikābhyām amṛtalatikābhyaḥ
Genitiveamṛtalatikāyāḥ amṛtalatikayoḥ amṛtalatikānām
Locativeamṛtalatikāyām amṛtalatikayoḥ amṛtalatikāsu

Adverb -amṛtalatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria