Declension table of ?amṛtalatā

Deva

FeminineSingularDualPlural
Nominativeamṛtalatā amṛtalate amṛtalatāḥ
Vocativeamṛtalate amṛtalate amṛtalatāḥ
Accusativeamṛtalatām amṛtalate amṛtalatāḥ
Instrumentalamṛtalatayā amṛtalatābhyām amṛtalatābhiḥ
Dativeamṛtalatāyai amṛtalatābhyām amṛtalatābhyaḥ
Ablativeamṛtalatāyāḥ amṛtalatābhyām amṛtalatābhyaḥ
Genitiveamṛtalatāyāḥ amṛtalatayoḥ amṛtalatānām
Locativeamṛtalatāyām amṛtalatayoḥ amṛtalatāsu

Adverb -amṛtalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria