Declension table of ?amṛtakuṇḍa

Deva

NeuterSingularDualPlural
Nominativeamṛtakuṇḍam amṛtakuṇḍe amṛtakuṇḍāni
Vocativeamṛtakuṇḍa amṛtakuṇḍe amṛtakuṇḍāni
Accusativeamṛtakuṇḍam amṛtakuṇḍe amṛtakuṇḍāni
Instrumentalamṛtakuṇḍena amṛtakuṇḍābhyām amṛtakuṇḍaiḥ
Dativeamṛtakuṇḍāya amṛtakuṇḍābhyām amṛtakuṇḍebhyaḥ
Ablativeamṛtakuṇḍāt amṛtakuṇḍābhyām amṛtakuṇḍebhyaḥ
Genitiveamṛtakuṇḍasya amṛtakuṇḍayoḥ amṛtakuṇḍānām
Locativeamṛtakuṇḍe amṛtakuṇḍayoḥ amṛtakuṇḍeṣu

Compound amṛtakuṇḍa -

Adverb -amṛtakuṇḍam -amṛtakuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria