Declension table of ?amṛtakeśava

Deva

MasculineSingularDualPlural
Nominativeamṛtakeśavaḥ amṛtakeśavau amṛtakeśavāḥ
Vocativeamṛtakeśava amṛtakeśavau amṛtakeśavāḥ
Accusativeamṛtakeśavam amṛtakeśavau amṛtakeśavān
Instrumentalamṛtakeśavena amṛtakeśavābhyām amṛtakeśavaiḥ amṛtakeśavebhiḥ
Dativeamṛtakeśavāya amṛtakeśavābhyām amṛtakeśavebhyaḥ
Ablativeamṛtakeśavāt amṛtakeśavābhyām amṛtakeśavebhyaḥ
Genitiveamṛtakeśavasya amṛtakeśavayoḥ amṛtakeśavānām
Locativeamṛtakeśave amṛtakeśavayoḥ amṛtakeśaveṣu

Compound amṛtakeśava -

Adverb -amṛtakeśavam -amṛtakeśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria