Declension table of ?amṛtaka

Deva

NeuterSingularDualPlural
Nominativeamṛtakam amṛtake amṛtakāni
Vocativeamṛtaka amṛtake amṛtakāni
Accusativeamṛtakam amṛtake amṛtakāni
Instrumentalamṛtakena amṛtakābhyām amṛtakaiḥ
Dativeamṛtakāya amṛtakābhyām amṛtakebhyaḥ
Ablativeamṛtakāt amṛtakābhyām amṛtakebhyaḥ
Genitiveamṛtakasya amṛtakayoḥ amṛtakānām
Locativeamṛtake amṛtakayoḥ amṛtakeṣu

Compound amṛtaka -

Adverb -amṛtakam -amṛtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria