Declension table of ?amṛtakṣāra

Deva

NeuterSingularDualPlural
Nominativeamṛtakṣāram amṛtakṣāre amṛtakṣārāṇi
Vocativeamṛtakṣāra amṛtakṣāre amṛtakṣārāṇi
Accusativeamṛtakṣāram amṛtakṣāre amṛtakṣārāṇi
Instrumentalamṛtakṣāreṇa amṛtakṣārābhyām amṛtakṣāraiḥ
Dativeamṛtakṣārāya amṛtakṣārābhyām amṛtakṣārebhyaḥ
Ablativeamṛtakṣārāt amṛtakṣārābhyām amṛtakṣārebhyaḥ
Genitiveamṛtakṣārasya amṛtakṣārayoḥ amṛtakṣārāṇām
Locativeamṛtakṣāre amṛtakṣārayoḥ amṛtakṣāreṣu

Compound amṛtakṣāra -

Adverb -amṛtakṣāram -amṛtakṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria