Declension table of ?amṛtagarbha

Deva

MasculineSingularDualPlural
Nominativeamṛtagarbhaḥ amṛtagarbhau amṛtagarbhāḥ
Vocativeamṛtagarbha amṛtagarbhau amṛtagarbhāḥ
Accusativeamṛtagarbham amṛtagarbhau amṛtagarbhān
Instrumentalamṛtagarbheṇa amṛtagarbhābhyām amṛtagarbhaiḥ amṛtagarbhebhiḥ
Dativeamṛtagarbhāya amṛtagarbhābhyām amṛtagarbhebhyaḥ
Ablativeamṛtagarbhāt amṛtagarbhābhyām amṛtagarbhebhyaḥ
Genitiveamṛtagarbhasya amṛtagarbhayoḥ amṛtagarbhāṇām
Locativeamṛtagarbhe amṛtagarbhayoḥ amṛtagarbheṣu

Compound amṛtagarbha -

Adverb -amṛtagarbham -amṛtagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria