Declension table of ?amṛtadrava

Deva

NeuterSingularDualPlural
Nominativeamṛtadravam amṛtadrave amṛtadravāṇi
Vocativeamṛtadrava amṛtadrave amṛtadravāṇi
Accusativeamṛtadravam amṛtadrave amṛtadravāṇi
Instrumentalamṛtadraveṇa amṛtadravābhyām amṛtadravaiḥ
Dativeamṛtadravāya amṛtadravābhyām amṛtadravebhyaḥ
Ablativeamṛtadravāt amṛtadravābhyām amṛtadravebhyaḥ
Genitiveamṛtadravasya amṛtadravayoḥ amṛtadravāṇām
Locativeamṛtadrave amṛtadravayoḥ amṛtadraveṣu

Compound amṛtadrava -

Adverb -amṛtadravam -amṛtadravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria