Declension table of ?amṛtadrava

Deva

MasculineSingularDualPlural
Nominativeamṛtadravaḥ amṛtadravau amṛtadravāḥ
Vocativeamṛtadrava amṛtadravau amṛtadravāḥ
Accusativeamṛtadravam amṛtadravau amṛtadravān
Instrumentalamṛtadraveṇa amṛtadravābhyām amṛtadravaiḥ amṛtadravebhiḥ
Dativeamṛtadravāya amṛtadravābhyām amṛtadravebhyaḥ
Ablativeamṛtadravāt amṛtadravābhyām amṛtadravebhyaḥ
Genitiveamṛtadravasya amṛtadravayoḥ amṛtadravāṇām
Locativeamṛtadrave amṛtadravayoḥ amṛtadraveṣu

Compound amṛtadrava -

Adverb -amṛtadravam -amṛtadravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria