Declension table of ?amṛtadīdhiti

Deva

MasculineSingularDualPlural
Nominativeamṛtadīdhitiḥ amṛtadīdhitī amṛtadīdhitayaḥ
Vocativeamṛtadīdhite amṛtadīdhitī amṛtadīdhitayaḥ
Accusativeamṛtadīdhitim amṛtadīdhitī amṛtadīdhitīn
Instrumentalamṛtadīdhitinā amṛtadīdhitibhyām amṛtadīdhitibhiḥ
Dativeamṛtadīdhitaye amṛtadīdhitibhyām amṛtadīdhitibhyaḥ
Ablativeamṛtadīdhiteḥ amṛtadīdhitibhyām amṛtadīdhitibhyaḥ
Genitiveamṛtadīdhiteḥ amṛtadīdhityoḥ amṛtadīdhitīnām
Locativeamṛtadīdhitau amṛtadīdhityoḥ amṛtadīdhitiṣu

Compound amṛtadīdhiti -

Adverb -amṛtadīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria