Declension table of ?amṛtacit

Deva

MasculineSingularDualPlural
Nominativeamṛtacit amṛtacitau amṛtacitaḥ
Vocativeamṛtacit amṛtacitau amṛtacitaḥ
Accusativeamṛtacitam amṛtacitau amṛtacitaḥ
Instrumentalamṛtacitā amṛtacidbhyām amṛtacidbhiḥ
Dativeamṛtacite amṛtacidbhyām amṛtacidbhyaḥ
Ablativeamṛtacitaḥ amṛtacidbhyām amṛtacidbhyaḥ
Genitiveamṛtacitaḥ amṛtacitoḥ amṛtacitām
Locativeamṛtaciti amṛtacitoḥ amṛtacitsu

Compound amṛtacit -

Adverb -amṛtacit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria