Declension table of ?amṛtabhuj

Deva

MasculineSingularDualPlural
Nominativeamṛtabhuk amṛtabhujau amṛtabhujaḥ
Vocativeamṛtabhuk amṛtabhujau amṛtabhujaḥ
Accusativeamṛtabhujam amṛtabhujau amṛtabhujaḥ
Instrumentalamṛtabhujā amṛtabhugbhyām amṛtabhugbhiḥ
Dativeamṛtabhuje amṛtabhugbhyām amṛtabhugbhyaḥ
Ablativeamṛtabhujaḥ amṛtabhugbhyām amṛtabhugbhyaḥ
Genitiveamṛtabhujaḥ amṛtabhujoḥ amṛtabhujām
Locativeamṛtabhuji amṛtabhujoḥ amṛtabhukṣu

Compound amṛtabhuk -

Adverb -amṛtabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria