Declension table of ?amṛtabhojanā

Deva

FeminineSingularDualPlural
Nominativeamṛtabhojanā amṛtabhojane amṛtabhojanāḥ
Vocativeamṛtabhojane amṛtabhojane amṛtabhojanāḥ
Accusativeamṛtabhojanām amṛtabhojane amṛtabhojanāḥ
Instrumentalamṛtabhojanayā amṛtabhojanābhyām amṛtabhojanābhiḥ
Dativeamṛtabhojanāyai amṛtabhojanābhyām amṛtabhojanābhyaḥ
Ablativeamṛtabhojanāyāḥ amṛtabhojanābhyām amṛtabhojanābhyaḥ
Genitiveamṛtabhojanāyāḥ amṛtabhojanayoḥ amṛtabhojanānām
Locativeamṛtabhojanāyām amṛtabhojanayoḥ amṛtabhojanāsu

Adverb -amṛtabhojanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria