Declension table of ?amṛtabhojana

Deva

NeuterSingularDualPlural
Nominativeamṛtabhojanam amṛtabhojane amṛtabhojanāni
Vocativeamṛtabhojana amṛtabhojane amṛtabhojanāni
Accusativeamṛtabhojanam amṛtabhojane amṛtabhojanāni
Instrumentalamṛtabhojanena amṛtabhojanābhyām amṛtabhojanaiḥ
Dativeamṛtabhojanāya amṛtabhojanābhyām amṛtabhojanebhyaḥ
Ablativeamṛtabhojanāt amṛtabhojanābhyām amṛtabhojanebhyaḥ
Genitiveamṛtabhojanasya amṛtabhojanayoḥ amṛtabhojanānām
Locativeamṛtabhojane amṛtabhojanayoḥ amṛtabhojaneṣu

Compound amṛtabhojana -

Adverb -amṛtabhojanam -amṛtabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria