Declension table of ?amṛtabhojana

Deva

MasculineSingularDualPlural
Nominativeamṛtabhojanaḥ amṛtabhojanau amṛtabhojanāḥ
Vocativeamṛtabhojana amṛtabhojanau amṛtabhojanāḥ
Accusativeamṛtabhojanam amṛtabhojanau amṛtabhojanān
Instrumentalamṛtabhojanena amṛtabhojanābhyām amṛtabhojanaiḥ amṛtabhojanebhiḥ
Dativeamṛtabhojanāya amṛtabhojanābhyām amṛtabhojanebhyaḥ
Ablativeamṛtabhojanāt amṛtabhojanābhyām amṛtabhojanebhyaḥ
Genitiveamṛtabhojanasya amṛtabhojanayoḥ amṛtabhojanānām
Locativeamṛtabhojane amṛtabhojanayoḥ amṛtabhojaneṣu

Compound amṛtabhojana -

Adverb -amṛtabhojanam -amṛtabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria