Declension table of ?amṛtabhavana

Deva

NeuterSingularDualPlural
Nominativeamṛtabhavanam amṛtabhavane amṛtabhavanāni
Vocativeamṛtabhavana amṛtabhavane amṛtabhavanāni
Accusativeamṛtabhavanam amṛtabhavane amṛtabhavanāni
Instrumentalamṛtabhavanena amṛtabhavanābhyām amṛtabhavanaiḥ
Dativeamṛtabhavanāya amṛtabhavanābhyām amṛtabhavanebhyaḥ
Ablativeamṛtabhavanāt amṛtabhavanābhyām amṛtabhavanebhyaḥ
Genitiveamṛtabhavanasya amṛtabhavanayoḥ amṛtabhavanānām
Locativeamṛtabhavane amṛtabhavanayoḥ amṛtabhavaneṣu

Compound amṛtabhavana -

Adverb -amṛtabhavanam -amṛtabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria