Declension table of ?amṛtabandhu

Deva

MasculineSingularDualPlural
Nominativeamṛtabandhuḥ amṛtabandhū amṛtabandhavaḥ
Vocativeamṛtabandho amṛtabandhū amṛtabandhavaḥ
Accusativeamṛtabandhum amṛtabandhū amṛtabandhūn
Instrumentalamṛtabandhunā amṛtabandhubhyām amṛtabandhubhiḥ
Dativeamṛtabandhave amṛtabandhubhyām amṛtabandhubhyaḥ
Ablativeamṛtabandhoḥ amṛtabandhubhyām amṛtabandhubhyaḥ
Genitiveamṛtabandhoḥ amṛtabandhvoḥ amṛtabandhūnām
Locativeamṛtabandhau amṛtabandhvoḥ amṛtabandhuṣu

Compound amṛtabandhu -

Adverb -amṛtabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria