Declension table of ?amṛtāśana

Deva

MasculineSingularDualPlural
Nominativeamṛtāśanaḥ amṛtāśanau amṛtāśanāḥ
Vocativeamṛtāśana amṛtāśanau amṛtāśanāḥ
Accusativeamṛtāśanam amṛtāśanau amṛtāśanān
Instrumentalamṛtāśanena amṛtāśanābhyām amṛtāśanaiḥ amṛtāśanebhiḥ
Dativeamṛtāśanāya amṛtāśanābhyām amṛtāśanebhyaḥ
Ablativeamṛtāśanāt amṛtāśanābhyām amṛtāśanebhyaḥ
Genitiveamṛtāśanasya amṛtāśanayoḥ amṛtāśanānām
Locativeamṛtāśane amṛtāśanayoḥ amṛtāśaneṣu

Compound amṛtāśana -

Adverb -amṛtāśanam -amṛtāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria