Declension table of ?amṛtāśa

Deva

MasculineSingularDualPlural
Nominativeamṛtāśaḥ amṛtāśau amṛtāśāḥ
Vocativeamṛtāśa amṛtāśau amṛtāśāḥ
Accusativeamṛtāśam amṛtāśau amṛtāśān
Instrumentalamṛtāśena amṛtāśābhyām amṛtāśaiḥ amṛtāśebhiḥ
Dativeamṛtāśāya amṛtāśābhyām amṛtāśebhyaḥ
Ablativeamṛtāśāt amṛtāśābhyām amṛtāśebhyaḥ
Genitiveamṛtāśasya amṛtāśayoḥ amṛtāśānām
Locativeamṛtāśe amṛtāśayoḥ amṛtāśeṣu

Compound amṛtāśa -

Adverb -amṛtāśam -amṛtāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria