Declension table of ?amṛtātman

Deva

NeuterSingularDualPlural
Nominativeamṛtātma amṛtātmanī amṛtātmāni
Vocativeamṛtātman amṛtātma amṛtātmanī amṛtātmāni
Accusativeamṛtātma amṛtātmanī amṛtātmāni
Instrumentalamṛtātmanā amṛtātmabhyām amṛtātmabhiḥ
Dativeamṛtātmane amṛtātmabhyām amṛtātmabhyaḥ
Ablativeamṛtātmanaḥ amṛtātmabhyām amṛtātmabhyaḥ
Genitiveamṛtātmanaḥ amṛtātmanoḥ amṛtātmanām
Locativeamṛtātmani amṛtātmanoḥ amṛtātmasu

Compound amṛtātma -

Adverb -amṛtātma -amṛtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria