Declension table of ?amṛtāsu

Deva

NeuterSingularDualPlural
Nominativeamṛtāsu amṛtāsunī amṛtāsūni
Vocativeamṛtāsu amṛtāsunī amṛtāsūni
Accusativeamṛtāsu amṛtāsunī amṛtāsūni
Instrumentalamṛtāsunā amṛtāsubhyām amṛtāsubhiḥ
Dativeamṛtāsune amṛtāsubhyām amṛtāsubhyaḥ
Ablativeamṛtāsunaḥ amṛtāsubhyām amṛtāsubhyaḥ
Genitiveamṛtāsunaḥ amṛtāsunoḥ amṛtāsūnām
Locativeamṛtāsuni amṛtāsunoḥ amṛtāsuṣu

Compound amṛtāsu -

Adverb -amṛtāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria