Declension table of ?amṛtāsu

Deva

MasculineSingularDualPlural
Nominativeamṛtāsuḥ amṛtāsū amṛtāsavaḥ
Vocativeamṛtāso amṛtāsū amṛtāsavaḥ
Accusativeamṛtāsum amṛtāsū amṛtāsūn
Instrumentalamṛtāsunā amṛtāsubhyām amṛtāsubhiḥ
Dativeamṛtāsave amṛtāsubhyām amṛtāsubhyaḥ
Ablativeamṛtāsoḥ amṛtāsubhyām amṛtāsubhyaḥ
Genitiveamṛtāsoḥ amṛtāsvoḥ amṛtāsūnām
Locativeamṛtāsau amṛtāsvoḥ amṛtāsuṣu

Compound amṛtāsu -

Adverb -amṛtāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria