Declension table of ?amṛtāpidhāna

Deva

NeuterSingularDualPlural
Nominativeamṛtāpidhānam amṛtāpidhāne amṛtāpidhānāni
Vocativeamṛtāpidhāna amṛtāpidhāne amṛtāpidhānāni
Accusativeamṛtāpidhānam amṛtāpidhāne amṛtāpidhānāni
Instrumentalamṛtāpidhānena amṛtāpidhānābhyām amṛtāpidhānaiḥ
Dativeamṛtāpidhānāya amṛtāpidhānābhyām amṛtāpidhānebhyaḥ
Ablativeamṛtāpidhānāt amṛtāpidhānābhyām amṛtāpidhānebhyaḥ
Genitiveamṛtāpidhānasya amṛtāpidhānayoḥ amṛtāpidhānānām
Locativeamṛtāpidhāne amṛtāpidhānayoḥ amṛtāpidhāneṣu

Compound amṛtāpidhāna -

Adverb -amṛtāpidhānam -amṛtāpidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria