Declension table of ?amṛtāphala

Deva

NeuterSingularDualPlural
Nominativeamṛtāphalam amṛtāphale amṛtāphalāni
Vocativeamṛtāphala amṛtāphale amṛtāphalāni
Accusativeamṛtāphalam amṛtāphale amṛtāphalāni
Instrumentalamṛtāphalena amṛtāphalābhyām amṛtāphalaiḥ
Dativeamṛtāphalāya amṛtāphalābhyām amṛtāphalebhyaḥ
Ablativeamṛtāphalāt amṛtāphalābhyām amṛtāphalebhyaḥ
Genitiveamṛtāphalasya amṛtāphalayoḥ amṛtāphalānām
Locativeamṛtāphale amṛtāphalayoḥ amṛtāphaleṣu

Compound amṛtāphala -

Adverb -amṛtāphalam -amṛtāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria