Declension table of ?amṛtākṣara

Deva

NeuterSingularDualPlural
Nominativeamṛtākṣaram amṛtākṣare amṛtākṣarāṇi
Vocativeamṛtākṣara amṛtākṣare amṛtākṣarāṇi
Accusativeamṛtākṣaram amṛtākṣare amṛtākṣarāṇi
Instrumentalamṛtākṣareṇa amṛtākṣarābhyām amṛtākṣaraiḥ
Dativeamṛtākṣarāya amṛtākṣarābhyām amṛtākṣarebhyaḥ
Ablativeamṛtākṣarāt amṛtākṣarābhyām amṛtākṣarebhyaḥ
Genitiveamṛtākṣarasya amṛtākṣarayoḥ amṛtākṣarāṇām
Locativeamṛtākṣare amṛtākṣarayoḥ amṛtākṣareṣu

Compound amṛtākṣara -

Adverb -amṛtākṣaram -amṛtākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria