Declension table of ?amṛtāhva

Deva

NeuterSingularDualPlural
Nominativeamṛtāhvam amṛtāhve amṛtāhvāni
Vocativeamṛtāhva amṛtāhve amṛtāhvāni
Accusativeamṛtāhvam amṛtāhve amṛtāhvāni
Instrumentalamṛtāhvena amṛtāhvābhyām amṛtāhvaiḥ
Dativeamṛtāhvāya amṛtāhvābhyām amṛtāhvebhyaḥ
Ablativeamṛtāhvāt amṛtāhvābhyām amṛtāhvebhyaḥ
Genitiveamṛtāhvasya amṛtāhvayoḥ amṛtāhvānām
Locativeamṛtāhve amṛtāhvayoḥ amṛtāhveṣu

Compound amṛtāhva -

Adverb -amṛtāhvam -amṛtāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria