Declension table of ?amṛtāhuti

Deva

FeminineSingularDualPlural
Nominativeamṛtāhutiḥ amṛtāhutī amṛtāhutayaḥ
Vocativeamṛtāhute amṛtāhutī amṛtāhutayaḥ
Accusativeamṛtāhutim amṛtāhutī amṛtāhutīḥ
Instrumentalamṛtāhutyā amṛtāhutibhyām amṛtāhutibhiḥ
Dativeamṛtāhutyai amṛtāhutaye amṛtāhutibhyām amṛtāhutibhyaḥ
Ablativeamṛtāhutyāḥ amṛtāhuteḥ amṛtāhutibhyām amṛtāhutibhyaḥ
Genitiveamṛtāhutyāḥ amṛtāhuteḥ amṛtāhutyoḥ amṛtāhutīnām
Locativeamṛtāhutyām amṛtāhutau amṛtāhutyoḥ amṛtāhutiṣu

Compound amṛtāhuti -

Adverb -amṛtāhuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria