Declension table of ?amṛtāharaṇa

Deva

MasculineSingularDualPlural
Nominativeamṛtāharaṇaḥ amṛtāharaṇau amṛtāharaṇāḥ
Vocativeamṛtāharaṇa amṛtāharaṇau amṛtāharaṇāḥ
Accusativeamṛtāharaṇam amṛtāharaṇau amṛtāharaṇān
Instrumentalamṛtāharaṇena amṛtāharaṇābhyām amṛtāharaṇaiḥ amṛtāharaṇebhiḥ
Dativeamṛtāharaṇāya amṛtāharaṇābhyām amṛtāharaṇebhyaḥ
Ablativeamṛtāharaṇāt amṛtāharaṇābhyām amṛtāharaṇebhyaḥ
Genitiveamṛtāharaṇasya amṛtāharaṇayoḥ amṛtāharaṇānām
Locativeamṛtāharaṇe amṛtāharaṇayoḥ amṛtāharaṇeṣu

Compound amṛtāharaṇa -

Adverb -amṛtāharaṇam -amṛtāharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria