Declension table of ?amṛtābhiṣiktā

Deva

FeminineSingularDualPlural
Nominativeamṛtābhiṣiktā amṛtābhiṣikte amṛtābhiṣiktāḥ
Vocativeamṛtābhiṣikte amṛtābhiṣikte amṛtābhiṣiktāḥ
Accusativeamṛtābhiṣiktām amṛtābhiṣikte amṛtābhiṣiktāḥ
Instrumentalamṛtābhiṣiktayā amṛtābhiṣiktābhyām amṛtābhiṣiktābhiḥ
Dativeamṛtābhiṣiktāyai amṛtābhiṣiktābhyām amṛtābhiṣiktābhyaḥ
Ablativeamṛtābhiṣiktāyāḥ amṛtābhiṣiktābhyām amṛtābhiṣiktābhyaḥ
Genitiveamṛtābhiṣiktāyāḥ amṛtābhiṣiktayoḥ amṛtābhiṣiktānām
Locativeamṛtābhiṣiktāyām amṛtābhiṣiktayoḥ amṛtābhiṣiktāsu

Adverb -amṛtābhiṣiktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria