Declension table of amṛta

Deva

NeuterSingularDualPlural
Nominativeamṛtam amṛte amṛtāni
Vocativeamṛta amṛte amṛtāni
Accusativeamṛtam amṛte amṛtāni
Instrumentalamṛtena amṛtābhyām amṛtaiḥ
Dativeamṛtāya amṛtābhyām amṛtebhyaḥ
Ablativeamṛtāt amṛtābhyām amṛtebhyaḥ
Genitiveamṛtasya amṛtayoḥ amṛtānām
Locativeamṛte amṛtayoḥ amṛteṣu

Compound amṛta -

Adverb -amṛtam -amṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria