Declension table of ?amṛnmayapāyinī

Deva

FeminineSingularDualPlural
Nominativeamṛnmayapāyinī amṛnmayapāyinyau amṛnmayapāyinyaḥ
Vocativeamṛnmayapāyini amṛnmayapāyinyau amṛnmayapāyinyaḥ
Accusativeamṛnmayapāyinīm amṛnmayapāyinyau amṛnmayapāyinīḥ
Instrumentalamṛnmayapāyinyā amṛnmayapāyinībhyām amṛnmayapāyinībhiḥ
Dativeamṛnmayapāyinyai amṛnmayapāyinībhyām amṛnmayapāyinībhyaḥ
Ablativeamṛnmayapāyinyāḥ amṛnmayapāyinībhyām amṛnmayapāyinībhyaḥ
Genitiveamṛnmayapāyinyāḥ amṛnmayapāyinyoḥ amṛnmayapāyinīnām
Locativeamṛnmayapāyinyām amṛnmayapāyinyoḥ amṛnmayapāyinīṣu

Compound amṛnmayapāyini - amṛnmayapāyinī -

Adverb -amṛnmayapāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria