Declension table of ?amṛktā

Deva

FeminineSingularDualPlural
Nominativeamṛktā amṛkte amṛktāḥ
Vocativeamṛkte amṛkte amṛktāḥ
Accusativeamṛktām amṛkte amṛktāḥ
Instrumentalamṛktayā amṛktābhyām amṛktābhiḥ
Dativeamṛktāyai amṛktābhyām amṛktābhyaḥ
Ablativeamṛktāyāḥ amṛktābhyām amṛktābhyaḥ
Genitiveamṛktāyāḥ amṛktayoḥ amṛktānām
Locativeamṛktāyām amṛktayoḥ amṛktāsu

Adverb -amṛktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria