Declension table of ?amṛdhra

Deva

NeuterSingularDualPlural
Nominativeamṛdhram amṛdhre amṛdhrāṇi
Vocativeamṛdhra amṛdhre amṛdhrāṇi
Accusativeamṛdhram amṛdhre amṛdhrāṇi
Instrumentalamṛdhreṇa amṛdhrābhyām amṛdhraiḥ
Dativeamṛdhrāya amṛdhrābhyām amṛdhrebhyaḥ
Ablativeamṛdhrāt amṛdhrābhyām amṛdhrebhyaḥ
Genitiveamṛdhrasya amṛdhrayoḥ amṛdhrāṇām
Locativeamṛdhre amṛdhrayoḥ amṛdhreṣu

Compound amṛdhra -

Adverb -amṛdhram -amṛdhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria