Declension table of ?amṛṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeamṛṣyamāṇā amṛṣyamāṇe amṛṣyamāṇāḥ
Vocativeamṛṣyamāṇe amṛṣyamāṇe amṛṣyamāṇāḥ
Accusativeamṛṣyamāṇām amṛṣyamāṇe amṛṣyamāṇāḥ
Instrumentalamṛṣyamāṇayā amṛṣyamāṇābhyām amṛṣyamāṇābhiḥ
Dativeamṛṣyamāṇāyai amṛṣyamāṇābhyām amṛṣyamāṇābhyaḥ
Ablativeamṛṣyamāṇāyāḥ amṛṣyamāṇābhyām amṛṣyamāṇābhyaḥ
Genitiveamṛṣyamāṇāyāḥ amṛṣyamāṇayoḥ amṛṣyamāṇānām
Locativeamṛṣyamāṇāyām amṛṣyamāṇayoḥ amṛṣyamāṇāsu

Adverb -amṛṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria