Declension table of amṛṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeamṛṣyamāṇam amṛṣyamāṇe amṛṣyamāṇāni
Vocativeamṛṣyamāṇa amṛṣyamāṇe amṛṣyamāṇāni
Accusativeamṛṣyamāṇam amṛṣyamāṇe amṛṣyamāṇāni
Instrumentalamṛṣyamāṇena amṛṣyamāṇābhyām amṛṣyamāṇaiḥ
Dativeamṛṣyamāṇāya amṛṣyamāṇābhyām amṛṣyamāṇebhyaḥ
Ablativeamṛṣyamāṇāt amṛṣyamāṇābhyām amṛṣyamāṇebhyaḥ
Genitiveamṛṣyamāṇasya amṛṣyamāṇayoḥ amṛṣyamāṇānām
Locativeamṛṣyamāṇe amṛṣyamāṇayoḥ amṛṣyamāṇeṣu

Compound amṛṣyamāṇa -

Adverb -amṛṣyamāṇam -amṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria