Declension table of ?amṛṣābhāṣitva

Deva

NeuterSingularDualPlural
Nominativeamṛṣābhāṣitvam amṛṣābhāṣitve amṛṣābhāṣitvāni
Vocativeamṛṣābhāṣitva amṛṣābhāṣitve amṛṣābhāṣitvāni
Accusativeamṛṣābhāṣitvam amṛṣābhāṣitve amṛṣābhāṣitvāni
Instrumentalamṛṣābhāṣitvena amṛṣābhāṣitvābhyām amṛṣābhāṣitvaiḥ
Dativeamṛṣābhāṣitvāya amṛṣābhāṣitvābhyām amṛṣābhāṣitvebhyaḥ
Ablativeamṛṣābhāṣitvāt amṛṣābhāṣitvābhyām amṛṣābhāṣitvebhyaḥ
Genitiveamṛṣābhāṣitvasya amṛṣābhāṣitvayoḥ amṛṣābhāṣitvānām
Locativeamṛṣābhāṣitve amṛṣābhāṣitvayoḥ amṛṣābhāṣitveṣu

Compound amṛṣābhāṣitva -

Adverb -amṛṣābhāṣitvam -amṛṣābhāṣitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria